swasti vachan

Swasti Vachan

हिंदू धर्म में पूजा और अनुष्ठान, हवन करने से पहले स्वस्तिवाचन Swasti Vachan किया जाता है Swasti Vachan बड़ा ही लाभदायक माना गया

स्वस्तिवाचन

स्वस्तिवाचन का दैनिक नित्य पूजा कर्म मे भी पाठ कर सकते हैं स्वस्तिवाचन जीवन में नेगेटिव ऊर्जा को दूर कर सकारात्मकता की ओर ले जाता है स्वस्तिवाचन मंत्र

swasti vachan mantra

स्वस्त्ययन

ॐ आ नो भद्राः क्रतवो यन्तु विश्वतो उदब्धासो अपरीताम उद्भिदः । देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥ देवानां भद्रा सुमतिर्ऋजूयतां देवाना “ रातिरभि नो निवर्तताम् । देवाना : सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ॥ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्त्रिधम् । अर्यमणं वरुण सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥ तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।

तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हमहे वयम् । पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्ताक्ष्यों अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह ॥ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा : सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ शतमिन्नु शरदो अन्ति देवा यत्रा नश्वक्रा जरसं तनूनाम् ।

स्वस्तिवाचन मंत्र

पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ।। अदितिद्य रदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिर्जातमदितिर्जनित्वम् ॥ ( शु य २५।१४-२३ ) अदितिः पञ्च द्यौः जना शान्तिः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ ( शु ० य ० ३६ | १७ ) यतो यतः समीहसे ततो नो अभयं कुरु । शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः । सुशान्तिर्भवतु ॥ ( शु ० य ॰ ३६।२२ ) श्रीमन्महागणाधिपतये नमः ।

लक्ष्मीनारायणाभ्यां नमः | उमा महेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातृपितृचरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । ॐ सिद्धि बुद्धिसहिताय श्रीमन्महागणाधिपतये नमः । सुमुखश्चैकदन्तश्च कपिलो लम्बोदरश्च विकटो विघ्ननाशो धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजकर्णकः । विनायकः ॥ गजाननः । द्वादशैतानि नामानि पठेच्छृणुयादपि || विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥ शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । गणाधिपतये नमः ॥ सर्वविघ्नहरस्तस्मै सर्वमङ्गलमाङ्गल्ये ! शिवे ! शरण्ये त्र्यम्बके ! गौरि नारायणि नमोऽस्तु ते ॥ सर्वार्थसाधिके ।

ऋग्वेद स्वस्तिवाचन

सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् । येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः । तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्याबलं देवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥ लाभस्तेषां जयस्तेषां येषामिन्दीवरश्यामो कुतस्तेषां पराजयः । हृदयस्थो जनार्दनः ॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।

तत्र श्रीर्विजयो नीतिर्मतिर्मम ॥ भूतिध्रुवा अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । वहाम्यहम् ॥ तेषां नित्याभियुक्तानां योगक्षेमं स्मृतेः सकलकल्याणं भाजनं यत्र जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः । देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥ विश्वेशं माधवं दुण्ढिं दण्डपाणिं च भैरवम् । वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥ वक्रतुण्ड कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ गणेशाम्बिकाभ्यां नमः ॥

Read More

Leave a Comment

Your email address will not be published. Required fields are marked *